न्यूयार्क् याङ्कीस् एस् गेरिट् कोल् 3-4 सप्ताहं यावत् स्थगितः भविष्यति

न्यूयार्क् याङ्कीस् एस् गेरिट् कोल् 3-4 सप्ताहं यावत् स्थगितः भविष्यति

CBS Sports

न्यूयार्क् याङ्कीस् इत्यस्य एस् गेरिट् कोल् इत्यस्य गतसप्ताहे एम्. आर्. ऐ., सी. टी. स्क्यान्, एक्स्-रे च कृतम् अस्ति। डा. नील् एल् अट्राचे इत्यनेन सह व्यक्तिगतरूपेण नियुक्तेः समये अपि सः अधिकं परीक्षणं कृतवान्। कियत्कालं यावत् कोल्-इत्यस्य पराजयः, याङ्कीस्-दलस्य कृते विनाशकारी आघातः भविष्यति, यः पोस्ट्-सीसन्-मध्ये पुनरागमनं कर्तुं प्रयतते।

#SPORTS #Sanskrit #KR
Read more at CBS Sports