न्यूटौन् उच्चविद्यालयस्य विशेष-आवश्यकताः बास्केट्बाल्-क्रीडायाः

न्यूटौन् उच्चविद्यालयस्य विशेष-आवश्यकताः बास्केट्बाल्-क्रीडायाः

The Newtown Bee

न्यूटौन्-उच्चविद्यालयस्य विशेष-आवश्यकताः क्रीडकाः परस्परं प्रतिद्वन्द्वी-दलैः सह स्पर्धां कर्तुं शिक्षयितुं च सहभागिभिः सह कार्यं कुर्वन्ति। प्रशिक्षकः लैरी सलादिन् इत्ययम् अवदत् यत् क्रीडकाः दलस्य परिकल्पनायाः माध्यमेन विकसिताः मैत्रीः रोचन्ते इति। करुणा, सहनशक्तिः, विवेकः, अध्यवसायः इत्यादीनां मूल्यानां विकासः एतासु सम्बन्धेषु च भवति।

#SPORTS #Sanskrit #SN
Read more at The Newtown Bee