नार्थ केरोलिन स्पोर्ट्स-केनी स्मि

नार्थ केरोलिन स्पोर्ट्स-केनी स्मि

Fox 46 Charlotte

केनी स्मिथ् इत्येषः सी. एस्. एल्. संस्थायाः गेब् म्याक्डोनाल्ड् इत्यस्मिन् नार्थ् केरोलिना-क्रीडायाः कृते एकस्मिन् महादिवसे सम्मिलितः। द्विवारं एन्. बी. ए. चाम्पियन् तथा यू. एन्. सी. उत्पादः स्मिथ् इत्येषः क्रीडा-सट्टेबाजी इत्यस्य आरम्भं, चार्लोट् हार्नेट्स् इत्यस्य भविष्यं तथा एन्. सी. ए. ए. प्रतियोगितायाः कृते तार् हील्स् इत्यस्य सम्भावनायाः विषये अवदत्।

#SPORTS #Sanskrit #CU
Read more at Fox 46 Charlotte