डेन्वर् नगेट्स् इत्यनेन स्यान् आन्टोनियो स्पर्स् इत्येतं पराजितम् 117-10

डेन्वर् नगेट्स् इत्यनेन स्यान् आन्टोनियो स्पर्स् इत्येतं पराजितम् 117-10

Colorado Springs Gazette

निकोला जोकिक् इत्यनेन 31 अङ्कानि प्राप्तानि तथा डेन्वर् नगेट्स् इत्यनेन स्यान् आन्टोनियो 117-106 इत्येतं पराजितम्। जमाल् मुर्रे इत्ययं डेन्वर्-नगरस्य कृते 15 अङ्कान्, 10 सहायकान् च योजयत्। डेविन् वासेल् तथा विक्टर् वेम्बन्यामा इत्येताभ्यां प्रत्येकस्य 17 अङ्कौ प्राप्तौ।

#SPORTS #Sanskrit #AU
Read more at Colorado Springs Gazette