डाड्जर्स् इत्यस्य शोहे ओहतानी-सः जूजुः अस्ति वा

डाड्जर्स् इत्यस्य शोहे ओहतानी-सः जूजुः अस्ति वा

CBS Sports

ओहतानी इत्यस्य अधिवक्तारः अवैध-जूद-ऋणं पूरयितुं तस्य लक्ष-कोटिरूप्यकाणां धनस्य चौर्यम् अकुर्वन् इति आरोपयन्ति। बुधवासरे सियोल्-नगरे सत्रस्य आरम्भस्य अनन्तरं इप्पेय् मिजुहारा इत्येषः क्लब्-हौस्-मध्ये स्वस्य जूदस्य विषये सम्बोधयत् इति कथ्यते। अवैधः सट्टेबाजः सङ्घीय-अनुसन्धाने अस्ति तथा च गतवर्षे अन्वेषकैः तस्य गृहे अभिनिवेशः कृतः।

#SPORTS #Sanskrit #IT
Read more at CBS Sports