डब्ल्यू. एस्. एल्. पूर्वावलोकनं-आर्सेनल् लीग् कप् अन्तिमं जितवान्

डब्ल्यू. एस्. एल्. पूर्वावलोकनं-आर्सेनल् लीग् कप् अन्तिमं जितवान्

Sky Sports

विल्ला-पार्क् इत्यत्र लीग्-कप् अन्तिमस्पर्धायां आर्सेनल्, आस्टन्-विल्ला इत्येतं 3-1 अङ्कैः पराजयत। अयं विजयः आर्सेनल्-दलस्य तृतीयस्थानं सुदृढं करोति तथा च ते नेतृभ्यः चेल्सी-नगरात् द्वितीयस्थाने स्थितस्य म्यान्-सिटी-नगरात् च षट् अङ्कान् पिहिताः भवन्ति। अस्माकं समीपे गतवर्षस्य अन्तिम-स्पर्धायाः महती स्मृतयः सन्ति, तथा च एकः दलरूपेण वयं तत् निर्मातुम् अर्हामः।

#SPORTS #Sanskrit #KE
Read more at Sky Sports