चेल्सी ऋणः एन्जीलो गाब्रियेल् कोबम् प्रति प्रत्यागत

चेल्सी ऋणः एन्जीलो गाब्रियेल् कोबम् प्रति प्रत्यागत

We Ain't Got No History

एन्जेलो गाब्रियेल् इत्येषः मासस्य आरम्भात् एव कार्यात् बहिष्कृतः अस्ति। 19 वर्षीयः अस्मिन् सत्रे आर्. सि. एस्. ए. इत्यस्य परिभ्रमणस्य नियमितः भागः अस्ति। सः 25 प्रदर्शनानि (15 आरम्भाः) कृतवान्, चत्वारः सहायकैः च योगदानं दत्तवान्।

#SPORTS #Sanskrit #NA
Read more at We Ain't Got No History