ग्लो-करेक्ट्-प्रिडिक्ट्-लाटरी आरब्धा

ग्लो-करेक्ट्-प्रिडिक्ट्-लाटरी आरब्धा

Champion Newspapers

ग्लोबाकाम् इत्यनेन स्वस्य ग्लो-करेक्ट्-प्रिडिक्ट्-लाटरी-सेवा आरब्धा। एतत् अभिदातृभ्यः नगदपुरस्कारान्, निःशुल्क-प्रसारसमयान् च प्राप्तुं अवसरं प्रददाति। जालपुटे सर्वेभ्यः क्रीडाभिक्षुभ्यः पारितोषिकं दातुं एषा सेवा कल्पिता अस्ति। ग्लो इत्ययम् अवदत् यत् क्रीडा-पूर्वानुमान-विपण्याम् महती वृद्धिः अभवत् इति।

#SPORTS #Sanskrit #NG
Read more at Champion Newspapers