डोनोवन् मिट्चेल् इत्यनेन 23 अङ्कानि प्राप्तानि, जारेट् एलेन् इत्यनेन 20 रीबौण्ड् इत्येतानि प्राप्तानि, क्लीव्ल्याण्ड् केवेलियर्स् इत्यनेन च सोमवासर-रात्रौ ओर्लाण्डो म्याजिक् 96-86 इत्येतं पराजितम्। क्लीव्ल्याण्ड्-नगरस्य कृते प्ले-आफ़्-क्रीडायाः आरम्भः प्रभावपूर्णः आसीत्, यः गतवर्षस्य न्यूयार्क्-निक्स्-विरुद्धस्य प्रथम-चरणस्य निर्गमनस्य अनन्तरं स्वयमेव मुक्तिं प्राप्तुं अवसरस्य प्रतीक्षायाम् नियमित-सत्रं व्यतितवान्। पाउलो बाञ्चेरो म्याजिक् कृते 21 अङ्कान् प्राप्तवान् तथा च फ्रांज् वाग्नर् म्याजिक् कृते 18 अङ्कान् प्राप्नोत्, ये 13 प्रयासेषु केवलं एकं प्ले-आफ़्-श्रृङ्खलायां विजयं प्राप्तुं पुनरागताः।
#SPORTS #Sanskrit #CA
Read more at Yahoo Canada Sports