क्रीडा-कूटनीतिः कूटनीती-अध्ययनस्य उपक्षेत्रम् अस्ति, तथा च मम विचारः अस्ति यत्, अस्माकं मातृ-अनुशासनात् अवमूल्यनम् आगच्छति इति। एस्. एम्. वदति यत्, कस्यापि क्रीडायाः स्वभावस्य अन्तर्निहितः स्पर्धा अस्ति, तथा च तस्य स्वभावः जानस्-मुखयुक्तः अस्ति इति। संस्कृतेः, क्रीडायाः, सङ्गीतस्य, कलायाः च विलये अमेरिका-सर्वकारः अत्यन्तं नवीनतमेषु अन्यतमः अस्ति।
#SPORTS #Sanskrit #SA
Read more at Georgetown Journal of International Affairs