कोलोराडो 'स् गेम् 1 फ़िनाले पूर्वावलोकन

कोलोराडो 'स् गेम् 1 फ़िनाले पूर्वावलोकन

Montana Right Now

शुक्रवासरे एन्. सी. ए. ए. प्रतियोगितायाः प्रथमपर्याय़े कोलोराडो, फ़्लोरिडा <ऐ. डी. 1> इत्येतं पराजयत। के. जे. सिम्प्सन् इत्ययं दलस्य अग्रस्थाने 23 अङ्कैः समापितवान्, कोलोराडो इत्यस्य कृते एड्डी लाम्प्किन् जूनियर् इत्येषः 21 अङ्कान् योजयत्। गेटर्स् इत्येते 112 अङ्कान् मिलित्वा, दिने 3-अङ्कपरिधिमध्ये 17-तः-35 अङ्कान् मिलित्वा प्राहरन्।

#SPORTS #Sanskrit #UA
Read more at Montana Right Now