अस्मिन् ग्रीष्मकाले फ्रान्स्-देशे आयोजिते ओलिम्पिक्-साकर्-प्रतियोगितायाः समूह-चरणे अमेरिका-देशस्य महिला-राष्ट्रियदलस्य सम्मुखीकरणं जर्मनी, आस्ट्रेलिया, जाम्बिया अथवा मोरक्को इत्येतैः देशैः सह भविष्यति। 2008 तमात् वर्षात् प्रथमवारं ओलिम्पिक्स्-क्रीडां प्रति प्रत्यागतानां अमेरिकीय-पुरुषाणां समूहः फ़्रान्स्-न्यूज़ीलैण्ड्-देशैः सह, बुधवासरे आयोजिते स्पर्धायाः ड्रा-क्रीडायां एशियन्-आफ़्रिका-सङ्घानां दलानां मध्ये प्ले-आफ़्-क्रीडायाः विजेतारूपेण च अभवत्।
#SPORTS #Sanskrit #SG
Read more at Yahoo Sports