ओरेगन्-नगरस्य प्रशिक्षकः डाना आल्ट्मन् वदति क्रेटन् "1ए" अस्ति इति। आल्ट्मन् तथा कम्पनी च शनिवासरे मिड्वेस्ट्-क्षेत्रस्य द्वितीय-चरण-क्रियायां तृतीय-सीड्-ब्लूजेस् (24-9) इत्येतं सम्मुखीष्यन्ति। गुरुवासरे द डक्स् इत्यनेन एक्रोन् 77-60 पराजितः, यत् आल्ट्मेन् इत्यस्य 10 तमः एन्. सी. ए. ए. टूर्नामेण्ट् विजयः आसीत्।
#SPORTS #Sanskrit #TR
Read more at Montana Right Now