ऐर्लेण्ड्-देशे महिला-क्रीडाः सन्ति

ऐर्लेण्ड्-देशे महिला-क्रीडाः सन्ति

Leitrim Live

लैट्रिम्-लेडीस् इत्येषा कोन्नाच्ट्-इन्टरमीडिएट् इति उपाधिं द्वयं प्राप्तवती, आल्-ऐर्लेण्ड्-इन्टरमीडिएट् इति श्रेण्यां द्विवारं अन्तिम-अष्टम् अवाप्नोत्, तथा च क्रमेण तृतीयवारं लीग्-सेमी-फ़ैनल् कृते योग्यतां प्राप्तवती। अन्तिमः बिन्दुः पीयर्स्-पार्क्-मध्ये कीर्स् अण्ड् टीयर्स्, अस्माकं महिलानां क्रीडायाः उत्साहवर्धनार्थं न आगत्यां जनान् दुःखितुम् अहं प्रयतते। एतत् अद्भुतं विपणनतन्त्रम् अस्ति यत् बार्सिलोना एफ्. सी. स्वस्य 'सोशियो' कृते टिकेट् ददत्यां अनुकरयत्।

#SPORTS #Sanskrit #IL
Read more at Leitrim Live