ऐरिश्-महिलानां रग्बी-क्रीडायाः सहभागित्वं कुर्वन्ती एर्-लिङ्गस

ऐरिश्-महिलानां रग्बी-क्रीडायाः सहभागित्वं कुर्वन्ती एर्-लिङ्गस

Sport for Business

ऐ. आर्. एफ़्. यू. संस्थायाः अधिकृतविमानसेवा एयर्-लिङ्गस् इत्येषा ऐर्लेण्ड्-देशस्य क्रीडालुभिः डोरोथी वाल्, लिण्डा जौगाङ्ग्, स्याम् मोनाघान् तथा नेव् जोन्स् इत्येताभ्यां सह सहभागित्वस्य घोषणाम् अकरोत्। ऐरिश्-महिला-रग्बी-दलः बुधवासरे 20 मार्च् दिनाङ्के फ्रान्स्-देशं प्रति शनिवासरे ले-मान्स्-नगरे स्वस्य प्रथमक्रीडायाः कृते उड्डीयते।

#SPORTS #Sanskrit #IE
Read more at Sport for Business