ए. एफ्. सि. ओ. एन्.-मार्सेय् इत्यस्य नूतनः प्रबन्धकः ऐवरी कोस्ट् इत्यनेन निष्कासितः।

ए. एफ्. सि. ओ. एन्.-मार्सेय् इत्यस्य नूतनः प्रबन्धकः ऐवरी कोस्ट् इत्यनेन निष्कासितः।

beIN SPORTS

ए. एफ्. सि. ओ. एन्. समूह-चरणानाम् अनन्तरं जीन्-लूयी-गासेट् इत्येषः मार्सिले इत्यनेन निष्कासितः। गासेट् इत्यनेन मार्सेय्-नगरं, यूरोपा-लीग्-प्ले-आफ़्-क्रीडासु, लिग्-1-क्रीडायां च सप्त गोल्-सहितं, एकेन अनन्तरम् विजयं प्राप्नोत्।

#SPORTS #Sanskrit #IN
Read more at beIN SPORTS