एस्. ई. सी. टूर्नामेण्ट् शीर्षकाः-आबर्न् फ़्लोरिडा-नगरं जितवान्

एस्. ई. सी. टूर्नामेण्ट् शीर्षकाः-आबर्न् फ़्लोरिडा-नगरं जितवान्

Montana Right Now

आबर्न् इत्ययं फ्लोरिडा-देशस्य उपरि 86-67 इति विजयेन स्वस्य तृतीयं एस्. ई. सी. प्रतियोगितायाः उपाधिं स्व्यकरोत्। 19 अङ्कैः, 11 प्रतिक्षेपैः, त्रिभिः सहायकैः, त्रिभिः खण्डैः च केन्द्रतः जानी ब्रूम् इत्यनेन व्याघ्राणां नेतृत्वं कृतम्। ब्रूम् इत्ययं न्याश्विल्-नगरे त्रिषु क्रीडासु 47 अङ्कैः, 24 रीबौण्ड्-सहितैः, षट् ब्लाक्-सहितैः च एस्. ई. सी. टूर्नामेण्ट् एम्. वी. पी. इति नामाङ्कितः अभवत्।

#SPORTS #Sanskrit #NL
Read more at Montana Right Now