एम्. सि. ए. एल्. पुरुषाणां बास्केट्बाल्-क्रीड

एम्. सि. ए. एल्. पुरुषाणां बास्केट्बाल्-क्रीड

Marin Independent Journal

पेरेग्रीन् फाल्कन्स् इत्यस्य जोहान् जेकब्स् इत्ययं फ़ारेस्ट् रैली इत्येनं सूपर्-टैब्रेकर्-क्रीडायां सिंगल्स्-लेडर् इत्यस्य शीर्षस्थाने प्रतिहतवान्, यतः आर्ची विलियम्स् है इत्येषः गुरुवासरे एम्. सी. ए. एल्. टेनिस्-क्रीडायां स्यान् राफेल् इत्येनं 6-1 अङ्केन पराजयत। ब्रान्सन्, नोवाटो च पूर्वानुमानितवृष्टिं परिहर्तुं एकदिवसे पूर्वमेव स्वक्रीडां क्रीडितवन्तौ। रेड्वुड्-क्रीडायाः जाक्सन् सिसेल् तथा टाम्-क्रीडायाः टैलर् बैर्न् च एम्. सी. ए. एल्-क्रीडायाः शीर्ष-क्रीडकयोः मध्ये चिकित्सालयं स्थापयित्वा जायण्ट्स्-क्रीडायाः महत्त्वं प्रकटितवन्तः।

#SPORTS #Sanskrit #US
Read more at Marin Independent Journal