एन. सी. ए. ए. महिला-टूर्नामेण्ट् ब्रेकेट्स

एन. सी. ए. ए. महिला-टूर्नामेण्ट् ब्रेकेट्स

CBS Sports

2024 एन्. सी. ए. ए. महिलानां प्रतियोगिता आगता, तथा च अस्माकं सी. बी. एस्. क्रीडाविभागस्य विशेषज्ञाः तेषां कोष्ठकं पूरयित्वा, कः दलः जालपुटं करिष्यति इति च चितवन्तः। अर्धभागे दक्षिण-केरोलिना-राज्यं पट्टिकायां चालयति, अन्ये च चत्वारः अयोवा, एल्. एस्. यू. टेक्सास्, यू. एस्. सी. इत्येतान् अन्तिमदलरूपेण चितवन्तः। अल्बानी-1 प्रदेशे, शीर्ष-समग्र-सीड्-दक्षिण-केरोलिना, स्वस्य अपराजितं सत्रं समापयितुं प्रयतते।

#SPORTS #Sanskrit #US
Read more at CBS Sports