एन्. सी. ए. ए. प्रतियोगितायाः समय-सूची-प्रत्यक्षं पश्यतु

एन्. सी. ए. ए. प्रतियोगितायाः समय-सूची-प्रत्यक्षं पश्यतु

CBS Sports

2024 मार्च् म्याड्नॆस् मङ्गलवासरे, मार्च् 19 दिनाङ्के, डेटन्, ओहियो-नगरे प्रथमचतुर्थांशेन आरभ्यते। सी. बी. एस्., टी. बी. एस्., टी. एन्. टी. तथा च ट्रु. टी. वी. इत्यत्र 67 क्रीडाः प्रसारिताः भविष्यन्ति, अपि च प्रशंसकाः कुत्र वा कदा वा अनुसरणं कर्तुम् इच्छन्ति चेदपि सर्वकार्याणि अनुवर्तयितुं अवसरं प्राप्नुयुः। अस्मिन् वर्षे एन्. सी. ए. ए. प्रतियोगितायाः आह्वानसमये दृश्यमानभूमिकासु कानिचन नूतननाम्ना सह अनेकाः उल्लेखनीयाः स्वराः भविष्यन्ति।

#SPORTS #Sanskrit #RU
Read more at CBS Sports