एन्. सी. ए. ए. प्रतियोगितायाः पूर्वावलोकनं-अद्य प्रत्येकस्मिन् महाविद्यालयस्य बास्केट्बाल्-क्रीडायां कः विजयी भवति

एन्. सी. ए. ए. प्रतियोगितायाः पूर्वावलोकनं-अद्य प्रत्येकस्मिन् महाविद्यालयस्य बास्केट्बाल्-क्रीडायां कः विजयी भवति

CBS Sports

न इति। 2 सीड् स्टेट्सनः गुरुवासरे अन्तिमपञ्चनिमेषेषु 10-अङ्क-न्यूनतायाः कारणात् नं. 10 सीड् ज्याक्सन्विल् 88-87 तथा च ए. एस्. यु. एन्. टूर्नामेण्ट् शीर्षिका-क्रीडायां स्थानं प्राप्तवती। द हैटर्स् न इति आतिथेयत्वं करिष्यति। रविवासरे 4 सीड् युक्तः आस्टिन् पेय् इत्येषः एन्. सी. ए. ए. टूर्नामेण्ट्-स्पर्धायां देसि-जोन्स् इत्यस्य पृष्ठतः उत्तर-अलबामा <ऐ. डि. 1> इत्येतं गोव्स् इत्यनेन पराजयताम्।

#SPORTS #Sanskrit #DE
Read more at CBS Sports