एन्. सी. ए. ए. पुरुषाणां टूर्नामेण्ट् ब्रेकेट्-चयनः रविवासर

एन्. सी. ए. ए. पुरुषाणां टूर्नामेण्ट् ब्रेकेट्-चयनः रविवासर

Yahoo Sports

एन्. सी. ए. ए. पुरुषाणां प्रतियोगितायाः कोष्ठकं रविवासरे प्रकटितम्। यूकोन् इति क्रमाङ्कः अस्ति। 1 समग्रं बीजं पूर्वप्रदेशात् क्रीडति। उत्तर-केरोलिना-प्रदेशः नं इति नाम्ना अभिधीयत। पश्चिमदिशि 1 बीजः, आयोवा-राज्यं अरिजोना-राज्यं च पराजयत।

#SPORTS #Sanskrit #BG
Read more at Yahoo Sports