एन्. सी. ए. ए. टूर्नामेण्ट्-कान्सास् स्टार् गार्ड् केविन् मैक्कुल्लर् न क्रीडति

एन्. सी. ए. ए. टूर्नामेण्ट्-कान्सास् स्टार् गार्ड् केविन् मैक्कुल्लर् न क्रीडति

Montana Right Now

प्रशिक्षकः बिल् सेल्फ़् इत्यनेन घोषितं यत्, केविन् मैक्कुल्लर्-वर्यः नितम्बस्य क्षतेः कारणात् एन्. सी. ए. ए. प्रतियोगितायां भागं न गृह्णीयात् इति। केविन् म्याक्लीन् वदति यत् तस्य नितम्ब-वेदना कदापि न न्यूनीत्, तथा च तस्य कृते योगदानं दातुं अतीव दुष्करम् अस्ति इति। जयहाक्स् इत्ययं स्वस्याः पूर्वयोः क्रीडाद्वये ह्यूस्टन्-नगरात् संयुक्ततया 50 अङ्कैः पराजयत।

#SPORTS #Sanskrit #UA
Read more at Montana Right Now