एन्. एफ्. एल्. एक्स्. स्टाक् इतीदं क्रीणाति वा

एन्. एफ्. एल्. एक्स्. स्टाक् इतीदं क्रीणाति वा

TipRanks

नेट्फ़्लिक्स् इतीदं सद्यः एव मोस्ट् वेल्युयेबल् प्रोमोषन्स् (एम्. वी. पी.) इत्यनेन सह सहभागित्वेन वर्तमानस्मृत्यां बृहत्तमेषु हेविवेट्-बाक्सिङ्ग्-स्पर्धासु एकः जेक्-पाल्-विरुद्धः मैक्-टैसन् इत्येतस्य प्रसारणं कर्तुं शीर्षकाः सम्पादयति। एतत् प्रथमं लैव्-इवन्ट्-स्ट्रीमिङ्ग्-पुश् न भवेत् (नेट्फ़्लिक्स्-संस्थया गतवर्षे एव लैव्-स्पोर्टिङ्ग्-कार्यक्रमस्य नेट्फ़्लिक्स्-कप् इत्यस्य प्रसारणं कृतम्) परन्तु यदि स्ट्रीमिङ्ग्-अनुभवः सुगमतया प्रचलति तर्हि नेट्फ़्लिक्स्-संस्थया क्रीडा-जगतः व्यापकरूपेण विघ्नं भवेत्।

#SPORTS #Sanskrit #SG
Read more at TipRanks