टैलर् टोफ़ोली इत्येषः विन्निपेग् इत्यनेन सह क्रयविक्रयस्य अनन्तरं स्वस्य प्रथमद्वयं गोल् कृतवान्। लारेण्ट् ब्रोसोयिट् इत्येषः जेट्स् इत्यस्य कृते सत्रस्य द्वितीयस्य शट्-औट् कृते 21 प्रहारान् स्थगयत्। जोश् मोरिस्से इत्यस्य त्रयः सहायकाः आसन्, निकोलाज् एह्लेर्स् इत्यनेन च द्वौ योजिताः। जेट्स्-क्रीडकाः गतपञ्चक्रीडासु पर्यायरूपेण विजयं पराजयं च प्राप्तवन्तः।
#SPORTS #Sanskrit #CA
Read more at Yahoo Canada Sports