उत्तर-केरोलिना-नगरे मोबैल्-क्रीडा-बेटिं प्रारब्धम्

उत्तर-केरोलिना-नगरे मोबैल्-क्रीडा-बेटिं प्रारब्धम्

WNCT

उत्तर-केरोलिना-राज्यं अद्यतनीयं राज्यम् अभवत् येन क्रीडकाः मार्च्-मासस्य 11 दिनाङ्के स्वस्य प्रियदलेषु क्रीडा-कार्यक्रमेषु च सट्टीं कर्तुं शक्नुवन्ति स्म। उत्तर-केरोलिना-राज्य-लाटरी-आयोगः ड्राफ्ट्-किङ्ग्स्, फ्यान्-ड्यूयल्, ई. एस्. पि. एन्. बेट् इत्यादीन् अष्टान् वैधानिक-निर्वाहकान् अघोषयत्। प्रथमसप्ताहाभ्यन्तरे, गेम्ब्लिङ्ग्-कम्प्लैयन्स्-एण्ड्-स्पोर्ट्स्-बेटिङ्ग् इत्यस्य उपकार्यकारी-निर्देशकः स्टर्ल् कार्पेण्टर् इत्येषः अवदत् यत् चलभाषीय-क्रीडा-सट्टेबाजी सफलतया आरब्धा इति।

#SPORTS #Sanskrit #AR
Read more at WNCT