इशान्तस्य क्षतिः स्पष्टः आसीत्

इशान्तस्य क्षतिः स्पष्टः आसीत्

India TV News

ईशान्तस्य क्षतिः स्पष्टतया स्पष्टः आसीत् यतोहि अस्माकं एकः क्रीडकः न्यूनः आसीत् यतोहि वयं ब्याटिङ्ग्-क्रीडायां किञ्चिदपि पिहिताः आसन्। अभिषेकः आगत्य कानिचन रन्स् कृत्वा क्रीडितवान् यानि महत्त्वपूर्णानि आसन्। यथा वयं अपेक्ष्यामः तथैव विकेट् क्रीडितवान्, सः कारणं न कल्पयेत्। वयं तेन शिक्षामः, परन्तु एकः बौलर् न्यूनः भवेत् चेत् कदापि न श्रेयस्करं भवति।

#SPORTS #Sanskrit #IN
Read more at India TV News