इण्टर् मियामी इत्ययं सत्रस्य चतुर्थायां एम्. एल्. एस्. क्रीडायां सी. एफ़्. मांट्रियल् इत्यनेन 3-0 अङ्कैः पराजितः। पूर्व-बार्सिलोना-तारौ द्वौ अपि बेञ्च्-तः बहिः आगतवन्तः। लियोनेल् मेस्सी केवलं स्टाण्ड्-तः एव द्रष्टुं शक्नोति स्म, यतः तस्य पक्षः स्वकीये परिभ्रमणेषु सर्वथा न जीवितुं शक्नोति स्म।
#SPORTS #Sanskrit #IN
Read more at GOAL English