राजनीतिः, संस्कृतिः, क्रीडायाः च मध्ये टकरावः आज्ञापयति यत् वयं क्रीडायाः समुच्चयं उद्घाटयामः, क्रीडायाः अर्थम् कल्पयामः, तथा च अवगच्छाम यत् यदा क्रीडकाः क्रीडाङ्गणं, पिच्, क्षेत्रं च प्रति गच्छन्ति, तदा ते तान् आनयन् यत् ते काः, किं विश्वसन्ति इति। यद्यपि "क्रीडां प्रति अनुरक्तः" इति विमर्शकैः कल्पितः मन्त्रः स्यात्, यः चिन्तयति यत् क्रीडकाः केवलं क्रीडायाः मानदण्डान्तरेण एव कार्यं कर्तव्यम् इति, क्रीडां प्रति अनुरक्तः भवेत्-तथा च तेन सह वस्तुतः यत् किमपि भवति-तत् अस्माकं विश्वस्य विषये ज्ञातुं आवश्यकं सर्वं कथयितुं शक्नोति।
#SPORTS #Sanskrit #PL
Read more at UMass News and Media Relations