अद्य यू. के. मध्ये टी. वी. मध्ये वेस्ट् हाम् विरुद्धम् आस्टन् विल्ला प्रीमियर् लीग् इति क्रीडायाः प्रत्यक्षप्रसारणं किमर्थं न भवति

अद्य यू. के. मध्ये टी. वी. मध्ये वेस्ट् हाम् विरुद्धम् आस्टन् विल्ला प्रीमियर् लीग् इति क्रीडायाः प्रत्यक्षप्रसारणं किमर्थं न भवति

Yahoo Canada Sports

वेस्ट् हाम्, आस्टन् विल्ला च अद्य प्रमुखायां प्रीमियर् लीग्-क्रीडायां मिलितवन्तौ। उभौ अपि दलौ अग्रिमवर्षे ऐरोप्य-फ़ुट्बाल्-क्रीडां अन्विष्यन्ति। गुरुवासरे रात्रौ फ्रेबर्ग् इत्यस्य विरुद्धं पुनरागमनविजयेन ह्यामर्स् इत्ययं यूरोपा-लीग् क्वार्टर्-फ़ैनल् कृते योग्यतां प्राप्नोत्।

#SPORTS #Sanskrit #CA
Read more at Yahoo Canada Sports