सेमासैट् मल्टिप्लेक्सिङ्ग् प्ल्याट्फ़ार्म्-औषधस्य अन्वेषणस्य गतिं वर्धयति

सेमासैट् मल्टिप्लेक्सिङ्ग् प्ल्याट्फ़ार्म्-औषधस्य अन्वेषणस्य गतिं वर्धयति

Technology Networks

केवेन्डिश्-प्रयोगशालायाः केम्ब्रिज्-विश्वविद्यालयस्य स्पिन्-औट्-संस्था सेमरियोन् इत्येषा कोशिकायाः प्रतिरूपेषु इन्-विट्रो-संशोधने क्रान्तिं कृत्वा प्रारम्भिक-चरणस्य औषध-आविष्कारस्य गतिं वर्धयितुं कार्यं कुर्वती अस्ति। स्वस्य सेमासैट्-मैक्रोक्यारियर्-प्ल्याट्फ़ार्म् इत्यस्य विस्ताररूपेण, सेमरियोन् इत्यनेन सद्यः एव सेमासैट्स्-मल्टिप्लेक्सिङ्ग्-प्ल्याट्फ़ार्म् इतीदं प्रवर्तितम्, यत् अनुवर्तितकोशानां इन्-सिटु-मल्टिप्लेक्सिङ्ग् समर्थयति। एषा प्रक्रिया प्रायः मन्दः श्रमप्रधानः च भवति, यत्र उद्योगः प्रतिवर्षं प्रायः $10 शतकोटिः व्ययति।

#SCIENCE #Sanskrit #RU
Read more at Technology Networks