एप्रिल् 5,2024 तमे दिने जिलेट्-क्रीडाङ्गणे आयोजिते म्यासाचुसेट्स्-विज्ञान-अभियान्त्रिक-मेलायां (एम्. एस्. ई. एफ़्.) सेण्ट्-मार्क्स्-विद्यालयस्य षष्ठ-प्रपत्रस्य (वरिष्ठ) छात्राः शीर्षपुरस्कारान् प्राप्तवन्तः। ते विश्वस्य बृहत्तमायां पूर्व-महाविद्यालय-एस्. टी. ई. एम्. प्रतियोगितायां 2024 तमे वर्षे रेजेनेरान्-अन्ताराष्ट्रिय-विज्ञान-अभियान्त्रिक-मेलायां भागं ग्रहीतुं राज्यात् प्रतिनिधिरूपेण योग्यतां प्राप्तवन्तः। छात्राः सन्ति-जिया आनन्द्, श्रूस्बरी, मास्। ; सनोफी-ग्राण्ड्-प्रैज्-विजेतः, समग्रतया प्रथमस्थानं प्राप्य आनन्दः सान्-नगरं स्वगृहम् अगृह्णात्।
#SCIENCE #Sanskrit #UA
Read more at mysouthborough