सर्वत्र व्याघ्र-वृक्षाः कृष्या विकासाय च स्वनिवासस्थानानि नष्टानि भवितुम् अशङ्काः सन्ति इति सः वदति। अपि च कैनैन्-डिस्टेम्पर-वैरस् इत्यादीनां रोगाणूनां गृहपशुभ्यः स्रावस्य क्षमता भवति। यथा वर्तमानम् अस्ति, अन्ताराष्ट्रिय-प्रकृति-संरक्षण-सङ्घः एल्. टिग्रिनस् तथा एल्. गुट्टुलस् इत्येतौ विलुप्तप्रायाः इति सूचयति।
#SCIENCE #Sanskrit #GR
Read more at National Geographic