रोचेस्टर्-विश्वविद्यालयस्य चिकित्सा-केन्द्रस्य वैज्ञानिकैः नूतनं बयोल्युमिनेसेन्स् इमेजिङ्ग्-तन्त्रं परिकल्पितम् अस्ति येन मूषकानां मस्तिष्के प्राणवायु-सञ्चारस्य अत्यधिकं विस्तृतं दृश्य-आकर्षकं च चित्राणि निर्मीयन्ते। एषा पद्धतिः मस्तिष्के हैपोक्सिया इत्यस्य प्रकाराणां यथार्थरूपेण अध्ययने वैज्ञानिकानां साहाय्यं कर्तुं शक्नोति, यथा मस्तिष्काघातस्य वा हृदयाघातस्य वा समये मस्तिष्के प्राणवायु-अभावः भवति। नूतनपद्धतिः वैरस्-द्वारा कोशिकासु प्रक्षेपितानां प्रकाशयुक्तानां प्रोटीन्स् इत्येतान् उपयुञ्जते, यानि कोशिकानां कृते लुमिनेसेण्ट्-प्रोटीन्स् इत्येतं एन्ज़ैम्-रूपेण उत्पादयितुं निर्देशान् प्रददाति।
#SCIENCE #Sanskrit #TW
Read more at Tech Explorist