ताम्रस्य अभावः केशस्य श्वेतवर्णं निवारयितुं शक्नोति

ताम्रस्य अभावः केशस्य श्वेतवर्णं निवारयितुं शक्नोति

GB News

श्वेतवर्णः तदा भवति यदा केशकोशेषु मूलकोशिकाः दक्षतया कार्यं कर्तुं असमर्थाः भवन्ति। पोषणस्य न्यूनताः समयपूर्वं श्वेतवर्णेन सह सम्बद्धाः भवेयुः जी. ई. टी. टी.-गतवर्षे, पिग्मन्ट्-मेकिङ्ग्-कोशिकानां परिपक्वतायाः क्षमतां क्षीयमानानां वर्णक-केशानां विषये वैज्ञानिकानां अध्ययने प्रगतिः अभवत्।

#SCIENCE #Sanskrit #HK
Read more at GB News