न्यूज़ीलैण्ड्-देशस्य माहिया-नगरस्य राकेट्-ल्याब्-इत्यस्य अन्तरिक्षस्थानात् बुधवासरे (स्थानीयसमये) प्रायः एन्. ई. ओ. एन्. एस्. ए. टी.-1 इति उपग्रहः, यू. एस्. न्याशनल्-एरोनॉटिक्स्-अण्ड्-स्पेस्-अड्मिनिस्ट्रेशन् इत्यनेन निर्मितेन अड्वान्स्ड्-कम्पोसिट्-सोलार्-सेल्-सिस्टम् इत्यनेन सह राकेट्-ल्याब् इत्यस्य एलेक्ट्रान्-राकेट्-द्वारा प्रक्षेपितः भविष्यति। कोरिया-देशः 2026 तमे वर्षे जून्-मासे पञ्च नैनोसैटैट्-उपग्रहान् अपि च 2027 तमे वर्षे सेप्टेम्बर्-मासे पञ्च नानोसैटैट्-उपग्रहान् अपि अन्तरिक्षं प्रवेष्टुं योजनां करोति।
#SCIENCE #Sanskrit #SG
Read more at koreatimes