हेरियट्-वाट्-विश्वविद्यालयस्य तथा एडिनबर्ग्-विश्वविद्यालयस्य रोबोटिक्स् तथा आर्टिफिसियल्-इन्टेलिजेन्स् (ए. ऐ.) इत्यस्य संशोधकाः एन्. एच्. एस्. स्काट्लैण्ड्-संस्थायाः मुख्यकार्यकारी तथा सामान्य-स्वास्थ्य-सामाजिक-परिचर्यायाः निदेशिका केरोलिन् ल्याम्ब् इत्यस्याः भ्रमणस्य आयोजनं कृतवन्तः। अस्य यात्रायाः उद्देश्यं वैज्ञानिकैः विकसितानां स्वास्थ्यसेवायाः कृते रोबोटिक्स् इत्यस्मिन् नवीनतमानां आविष्कारानां प्रदर्शनम् आसीत्। अस्मिन् रोबोटेरियम् इत्यस्य मुख्यकार्यकारी स्टीवर्ट् मिल्लर् इत्यस्य परिचयः आसीत्, तदनन्तरं उच्चविशेषयुक्तानां एच. आर्. ऐ. प्रयोगशालानां भ्रमणम् अभवत्।
#HEALTH #Sanskrit #ZW
Read more at Heriot-Watt University