बैडेन्-प्रशासनं एतेषां योजनानां कालावधेः विषये नियमानं स्थापयति, तत् जङ्क्-इन्शुरन्स् इति आह्वयति। ते कथयन्ति यत् योजनाभिः प्रायः रोगिणः महताभिः चिकित्सा-व्ययैः, जङ्क्-शुल्कैः च सह संघर्षं कुर्वन्ति इति। नूतनः नियमः कथयति यत् आश्वस्ति-योजनानां नूतनविक्रयणं मासत्रयं यावत् परिमितम् भवेत् इति।
#HEALTH #Sanskrit #PT
Read more at WSAW