गतदशके सामाजिक-माध्यमाः जनान्, विशेषतः युवान्, युवान् च आकृष्टवन्तः। अस्य वृद्धिः 2006 तमे वर्षे आरब्धः यदा फ़ेस्बुक् प्रमुखतां प्राप्नोत्, मित्रैः प्रियजनैः च सह अस्मान् सम्बद्धवान्। सामाजिक-माध्यमाः वस्तुतः 2010 तमवर्षपर्यन्तं न आरब्धाः, यदा इन्स्टाग्राम् सार्वजनिकरूपेण लोकार्पितम् अभवत्। स्मार्टफोन् इत्यस्य नूतने युगे, अकस्मात् भवान् न केवलं स्वस्य परिचितानां जनानां, अपितु सम्पूर्णे विश्वे ख्यातिप्रतिष्ठानां, भिन्नानां जनानां च विवरणानि द्रष्टुं समर्थः अभवत्।
#HEALTH #Sanskrit #SE
Read more at UConn Daily Campus