363 कृष्णवर्णीयाः, 402 श्वेतवर्णीयाः च महिलाः शिकागो-नगरस्य स्टडी आफ् वुमन्-अक्रोस् द नेशन्-इत्यस्य स्वास्थ्यस्य जालपुटे नामाङ्कनं कृतवन्तः, यदा ते 42-52 वयस्का आसन्। संज्ञानस्य (प्रक्रियायाः गतिः तथा कार्य-स्मृतिः इति मापनं भवति) मूल्याङ्कनं वार्षिकरूपेण अथवा द्विवार्षिकरूपेण अधिकतमं 20 वर्षाणि यावत् भवति स्म, यस्य अनुवर्तनं 9.8 वर्षाणि यावत् भवति स्म। रुचिं निर्णेतुं प्रश्नम् आसीत् यत् उत्तमं हृदय-स्वास्थ्यं कृष्ण-श्वेतयोः मध्यवयस्कयोः महिलानां कृते समानरूपेण न्यून-संज्ञानात्मक-क्षयेन सह सम्बद्धम् अस्ति वा इति।
#HEALTH #Sanskrit #SN
Read more at Medical Xpress