हार्ट्ल्याण्ड् थियेटर् को. संस्थायाः "क्लैड्स्" इति

हार्ट्ल्याण्ड् थियेटर् को. संस्थायाः "क्लैड्स्" इति

The Pantagraph

हार्ट्लेण्ड् थियेटर् को. इति संस्था लिन् नोटेज् इत्यस्य 'क्लैड् & #x27; स्' इत्यस्य स्वस्य आगामिनि निर्माणस्य कृते 18 मार्च् दिनाङ्के सोमवासरे सायं 7 तः 8 पर्यन्तं निःशुल्कं 'एन् इन्सैड् लुक्' कोट् 'इति कार्यक्रमस्य आयोजनं करिष्यति। उपस्थिताः दृश्यविन्यासस्य, वेषभूषायाः, प्रकाशविन्यासस्य, चित्ताकर्षकप्रोपस् इत्यस्य च कानिचन भूतलविन्यासं परिकल्पनां च द्रष्टुं शक्नुवन्ति।

#ENTERTAINMENT #Sanskrit #TW
Read more at The Pantagraph