हन्ना वाड्डिङ्ग्हाम् अधिकानि 'टेड् लासो' प्रकरणानि निर्मातुम् इच्छति

हन्ना वाड्डिङ्ग्हाम् अधिकानि 'टेड् लासो' प्रकरणानि निर्मातुम् इच्छति

Moore County News Press

हन्ना वाड्डिङ्ग्हाम् इत्येषा 2020 तमवर्षात् पुरस्कारविजेतायां हास्य-श्रृङ्खलायां रेबेका वेल्टन् इति पात्रं निरवहत्। लण्डन्-नगरे जन्मिता एषा अभिनेत्री सद्यः एव वर्षेषु टेड् लासो इत्यस्य सह-नटैः सह दृढं सम्बन्धं विकसितवती अस्ति।

#ENTERTAINMENT #Sanskrit #AU
Read more at Moore County News Press