स्टीव् लारेन्स् अल्ज़ैमर्-रोगेण सङ्कटेण मृतः इति परिवारस्य प्रवक्ता अवदत्। वार्ता-कार्यक्रमेषु, रात्रि-क्लब्-मध्येषु, लास्-वेगास्-नगरस्य मञ्चेषु च बहुधा उपस्थितेभ्यः दम्पती प्रसिद्धाः आसन्। 1970 तमे दशके, लारेन्स्, तस्य पत्नी च सम्पूर्णे देशे लास्-वेगास्-कैसिनो-क्रीडागृहेषु, नैट्-क्लब्-मध्येषु च शीर्षस्थाने आसन्।
#ENTERTAINMENT #Sanskrit #PK
Read more at The Washington Post