सेलीन् डियोन् वदति सा त्यागं न करोति इति

सेलीन् डियोन् वदति सा त्यागं न करोति इति

New York Post

55 वर्षीया सेलिन् डियोन्, 2022 तमे वर्षे स्टिफ् पर्सन् सिण्ड्रोम् (एस्. पि. एस्.) इत्यनेन रोगेण पीडितः आसीत्। 2023 तमवर्षस्य नवेम्बर्-मासे, डियोन् इत्येषा प्रायः चतुर्षु वर्षेषु प्रथमवारं सार्वजनिकरूपेण अभ्यनयत्। सा "मिड्नैट्स्" इत्यस्य कृते टेलर् स्विफ्ट् इत्यस्मै आल्बम् आफ् द इयर् पुरस्कारं दातुं प्रस्थितवती।

#ENTERTAINMENT #Sanskrit #SN
Read more at New York Post