वै. जी. एण्टरटेन्मेण्ट् (वै. जी.) इति संस्था ब्ल्याक्पिङ्क् सदस्यानां कृते प्रदीयमानस्य महती अनुबन्ध-नवीकरण-शुल्कस्य विषये प्रचलन्तान् ऊहापोहान् निराकर्तुं अग्रे आगच्छत्। 22 मार्च्, के. एस्. टी. इत्यत्र प्रकाशितस्य वक्तव्यस्य उद्देश्यम् अभिलिखितानां खगोलीय-अङ्कानां विषये भ्रमान् स्पष्टीकरोति स्म। वित्तीय-पर्यवेक्षी-सेवायाः विद्युन्मान-प्रकटीकरण-प्रणाली-व्यापार-प्रतिवेदनस्य माध्यमेन वित्तीयसूचनानां प्रकटीकरणात् एतत् उद्भूतम्। मनोरञ्जन-उद्यमे एतादृशाः डौन्-पेमेण्ट् इत्येते अस्पृश्याः सम्पत्तिः इति वर्गीकृताः सन्ति।
#ENTERTAINMENT #Sanskrit #BW
Read more at News18