लारेन्स् फाक्स् इत्यनेन बिली पैपर् इत्यस्य "औट्रैट् लैस्" इत्यस्य उपरि प्रहारः कृतः

लारेन्स् फाक्स् इत्यनेन बिली पैपर् इत्यस्य "औट्रैट् लैस्" इत्यस्य उपरि प्रहारः कृतः

Purdue Exponent

लारेन्स् नामकः 45 वर्षीयः 41 वर्षीयां बिली पैपर् इत्येनं विस्फोटयत्-यया सह सः 2007 तः 2016 पर्यन्तं परिणीतवान् आसीत्। X इत्यत्र दीर्घायां लेखने सः अलिखत्-"वस्तुतः सर्वाः विवाहाः सफलाः न भवन्ति तथा च संसारः परिपूर्णः न भवति" इति। सः अपि आरोपयति यत् तेषां विभाजनात् परं बिली तं "डज़न्-तः अधिकवारं" न्यायालयं नीतवान् इति।

#ENTERTAINMENT #Sanskrit #MX
Read more at Purdue Exponent