मेस्ट्रो फ़्रेश् वेस् ह्यालिफ़्याक्स्-नगरे जूनो-पुरस्कारेषु ब्ल्याक्-नोवा-स्काटियन्-कलाकाराणां वंशावलीम् आचरति

मेस्ट्रो फ़्रेश् वेस् ह्यालिफ़्याक्स्-नगरे जूनो-पुरस्कारेषु ब्ल्याक्-नोवा-स्काटियन्-कलाकाराणां वंशावलीम् आचरति

Lethbrige Herald

मेस्ट्रो फ़्रेश् वेस् इत्यस्य छायाचित्रणं टोरोण्टो-नगरे मङ्गलवासरे, मार्च् 12,2024 दिनाङ्के कृतम् अस्ति। "लेट् युवर् ब्याक्बोन् स्लैड्" इति रचनात्मक-हिट्-चित्रस्य कृते प्रसिद्धः हिप्-हाप् ट्रेल्ब्लेज़र् वदति यत् अग्रिमे रविवासरे स्वस्य अतीतस्य हिट्-चित्राणां मिश्रणे तं समर्थयितुं ह्यालिफ़्याक्स्-सङ्गीतज्ञानां समूहं सङ्गृहयत् इति।

#ENTERTAINMENT #Sanskrit #CA
Read more at Lethbrige Herald