फैबुलस् लैव्स् वर्सेस् बालिवुड् वैव्स् इत्यस्य सीसन् 3 इत्यस्य विमोचनस्य दिनाङ्कः।

फैबुलस् लैव्स् वर्सेस् बालिवुड् वैव्स् इत्यस्य सीसन् 3 इत्यस्य विमोचनस्य दिनाङ्कः।

Lifestyle Asia India

द फेबुलस् लैव्स् आफ़् बालिवुड् वैव्स् इति हिट्-शो इत्यस्य तृतीयः सत्रः अस्ति। एषा शृङ्खला स्वस्य नायकानां व्यक्तिगतं व्यावसायिकं च जीवनं अन्वेषयति, तस्य दुर्लभं अवलोकनं च प्रददाति। नेट्फ़्लिक्स् इत्यनेन रोमाञ्चकारि-श्रृङ्खलायाः तृतीय-सत्रस्य घोषणा कृता, अपि च तत् रोमाञ्चकरात् किमपि न्यूनं न दृश्यते। त्रयः अतिविशेषाः नूतनाः जनाः अग्रपङ्क्ति-आसने सम्मिलिताः सन्ति।

#ENTERTAINMENT #Sanskrit #IN
Read more at Lifestyle Asia India