प्लेवाच् किड्स् तथा BLKFa

प्लेवाच् किड्स् तथा BLKFa

DC News Now | Washington, DC

जिम्मी जेन्किन्स् इत्येषः स्वस्य यू-ट्यूब्-वाहिन्याः, प्लेवाच् किड्स् इत्यस्य, बी. एल्. के. फेम् इति नाम्ना प्रसिद्धस्य आरम्भस्य च माध्यमेन सकारात्मकाः सन्देशाः प्रेषयति। "अहं प्रिन्स् जार्ज्-कौण्टीतः जन्मितः उत्थितः च अस्मि। अहं तं बाहुल्यां धारयितुं रोचते, यदा यदा अहं कुत्रापि गच्छामि, तदा अहं कुत्र अस्ति इति सर्वेभ्यः ज्ञापयामि "इति जेन्किन्स् अवदत्। जेन्किन्स् इत्ययं 2013 तमे वर्षे ब्ल्याक्-एण्टरटेन्मेण्ट्-नेट्वर्क् (बी. ई. टी.) इत्यत्र, अनन्तरं टैलर्-पेरी-स्टूडियोस् इत्यत्र च स्वस्य निर्देशन-निर्माण-वृत्तिम् आरब्धवान्।

#ENTERTAINMENT #Sanskrit #LT
Read more at DC News Now | Washington, DC