लारेन्स् फिश्बर्न् इत्यस्य "लैक् दे डू इन् द मूवीस्" इति नूतनः एकाकी कार्यक्रमः तस्य परिवारस्य, तस्य उद्देश्यस्य, तस्य वृत्तिजीवनं प्रभावितानां जनानां च विषये कथाप्रसंगस्य दुर्बलतायाः सायङ्कालस्य प्रतिज्ञां करोति। वस्तुतः, सः स्मरणीयैः अपरिचितैः अभिनीतैः विग्नेट्-विशेषैः सह तेषाम् सृजनात्मक-मूलानां विषये उपाख्यानानि अस्पष्टं कुर्वन् व्ययति। तस्य आत्मकथात्मककथायां अस्मान् आकर्ष्य, ततः अस्मान् बाहुल्ये एव स्थापयतः इति द्विविधकार्यम् अस्पष्टं भवति।
#ENTERTAINMENT #Sanskrit #NO
Read more at The Washington Post